Thursday 10 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः ११. उत्तरकर्णाटकस्य पुरुषसिंहाः – हलगलिस्थाः पुरुषसिंहाः |



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः ११. उत्तरकर्णाटकस्य पुरुषसिंहाः – हलगलिस्थाः पुरुषसिंहाः

स काल आसीत् सर्वा मर्यादा अतिक्रम्य विजृम्भमाणानाम् आङ्ग्लेयदौष्कृत्यानाम् । तदसहमानैः भारतीयैः राष्ट्रे सर्वत्र तीव्रतमाः प्रतिरोधाः प्रारब्धाः १८५७समये । तस्मिन्नेव वर्षे नवेम्बर्-मासे निःशस्त्रीकरणम् आदिष्टं सर्वकारेण । एवं ’शस्त्राणि न कस्मिन्नपि न स्युः’ इत्याकारकेण अनेन नियमेन सर्वैरपि स्वान्यायुधानि समर्पणीयानीति स्थितिरुपनता । किन्तु किं कुर्युर्निषादाः येषाम् आजीविका आयुधाधीना । तस्माद् हलगलिस्थः कश्चन निषादगण आदेशमिमं धिक्कृत्य सशस्त्र एव स्थितः, यस्मात् कृत्स्नो ब्रिटिष्सर्वकारो भीतभीतः समभूच्चेत्यसौ विशिष्टः प्रसङ्गो नः स्वातन्त्र्यसङ्ग्रामस्य । सोऽयं प्रसङ्गः १८५७तमे प्रथमसङ्ग्रामे कर्णाटकस्य महत्तमं योगदानं वर्तते । हलगलिं समया वर्तमानेभ्यः मण्टूरु-भोधानि-अलगुण्डि-प्रभृतिभ्योऽपि विषयेभ्यो महत्या संख्यया समवेतैः सहायैर्युक्तानाम् एतेषां व्याधानाम् अनुपमात् पराक्रमाद् भीता ब्रिटिष्सैनिका ततः पलायनैकशरणाः सञ्जाताः । क्रुद्धेन प्रशासनेन एतेषां निग्रहणाय बेळगावितो महत्तरा सेना समानीता, यस्य नेता आसीत् कार् साहेब् इत्याख्यः । आहवेऽस्मिन् व्याधानां गुरुः बाबाजी निम्बाळ्करः शर्वोपमेण शौर्येण युद्ध्यमानो दिवं ययौ । तथापि अप्रतिहतवीर्येण व्याधसैन्येन धराशायिनी कृता कार्-साहेबस्य सेना । क्रुद्धः स सेनानीः जयाय वाममार्गमाश्रयन् समग्रं गलगलिप्रदेशं वह्निना ददाह । परमस्वाभिमानिनो व्याधा न ततः पलायिताः । तेषु बहवो भस्मीभूताः केचिच्च बन्दीभूताः ।

तत्र पञ्चविंशतये निषादेभ्यो मरणदण्डनं विहितम् । सामाजिकेषु भयम् अनष्टं स्याद् इति धिया मुधोळे सहस्राधिकानां जनानां सम्मुखे ते मृत्युस्तम्भमारोपिताः १८५८, जनवरी ११ दिनाङ्के ।
इदं प्रकरणं पश्चाज्जातानां बहूनां युद्धानां प्रेरकं समभूदित्यतोऽपि हेतोः वैशिष्ट्यम् आवहति । अमीषां वीरव्याधानां यशोगाथाः अधुनापि उत्तरकर्णाटके ’लावणी’माध्यमेन विलसन्ति ।         

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment