Thursday 3 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः ४. धीरः सद्गुरुः रामसिंहः कूका |



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ४. धीरः सद्गुरुः रामसिंहः कूका

स्वातन्त्र्यसङ्ग्रामेतिहासे सिक्खसमुदायस्य पात्रं विशिष्टतमम् । अधुनापि भारतीयसेनायां Sikh regiment नाम पराक्रमिणां समवायः । तथाभूतानां सिक्खानां नामधारी इति, कूका इति च ख्यातस्य सम्प्रदायस्य प्रवर्तको वर्तते सद्गुरुः रामसिंहः कूका । तक्षककुले समुत्पन्नोऽयं रामसिंहः कुलक्रमागते तक्षणकर्मणि कृषिकर्मणि च आत्मानं व्यापारयति स्म । किन्तु, आङ्ग्लेयानां दौर्जन्यानां परा काष्ठा, स्वजनानाम् आत्माभिमानशून्यता च तं नितान्तं पर्यतापयत् । जनानाम् अभिमानशून्यतां दृष्टवतीभिः काभिश्चित् मतीयसंस्थाभिः मतान्तरप्रक्रियाः अपि प्रारब्धाः आसन् । तदेतत् सर्वम् अवलोक्य रामसिंहो निश्चिकाय यत् ’जनाः आत्मगौरवम् आध्यात्मिकोन्नतिं राष्ट्राभिमानं च यथा प्राप्नुयुः तथा किमपि कर्तव्यम्’ इति । तस्य निश्चयस्य फलरूपेण ’कूका’नामकः पन्थाः आरब्धः, रामसिंहः ’सद्गुरुरामसिंहः’ संजातश्च । अस्य नूत्नपथस्य प्रसिद्धिः सर्वत्र तथा प्रसृता, येन तदनुयायिनां संख्या अल्पीयसैव कालेन वृद्धिं याता । पञ्जाबप्रान्तस्य २१ जनपदेष्वपि कूकानां जालं व्याप्तम् । सद्गुरुरसौ निजाभिः प्रभाविनीभिः वाणीभिः आङ्ग्लेयशासनस्य दुराचारान् खण्डयति स्म, येन दास्यदूषिता जडजनता अपि जागरिता समभूत् । अनेन निजैरनुयायिभिः काश्मीरेण नेपालेन च सम्बन्धः सम्पादितः । रष्यादेशेनापि सह सम्पर्कं संसाध्य स्वातन्त्र्यप्राप्तौ तस्य साहाय्यं प्रार्थितम् । इत्थं स्वातन्त्र्याय अन्यराष्ट्रेण सह सम्पर्कं कृतवताम् अयमेव प्रथमो वर्तते । गुप्तचराणां सत्यपि महीयसि बाधे, कूकानां संख्या प्रत्यहं वर्धते स्म, यत् १८७१तमे वर्षे सा ४,३०,०००मिता आसीत् । कृत्स्ने पञ्जाबराज्ये रणशङ्खं ध्माययन्ती क्रान्तिसेनेयं बहुषु स्थलेषु आङ्ग्लेयान् मर्दयामास च । अन्ततः आङ्ग्लेयाः स्वसहजेन छद्मना रामसिंहं निबद्ध्य बर्मायाः रङ्गून्-कारायां न्यवेशयन् । प्रायः चतुर्दश वर्षाणि दुःसहं कारावासम् अनुभूय १८८५तमे वर्षे लोकान्तरं जगाम सद्गुरुरामसिंहः । कूकापथस्य बहवो वीराः निष्कारणं सर्वसमक्षमेव व्यापादिताः निर्दयैराङ्ग्लेयैः । एतेषां महात्मनां वीरगाथाः जानपदगीतात्मना परिणताः अधुनापि पञ्जाबजनतायाः रसनाङ्गणे नरीनृतति ।

तान् महात्मनो वयमपि स्मरेम नमेम च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment