Wednesday 16 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १५. कर्णाटक्षोण्याः पुरुषसिंहः - क्रान्तिवीरः सङ्गोळिरायण्णः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १५. कर्णाटक्षोण्याः पुरुषसिंहः - क्रान्तिवीरः सङ्गोळिरायण्णः ।

१८५७तमे वर्षे सञ्जातात् प्रथमस्वातन्त्र्यसङ्ग्रामात् पूर्वमेव आङ्ग्लसाम्राज्यस्य हृदये समुत्पादितवेपथुः, महासमराय कृतशङ्खनादश्च वर्तते कर्णाटक्षोण्याः पुरुषसिंहः सङ्गोळ्ळिरायण्णः । अस्य जननम् आगस्ट्-मासस्य १५ दिनाङ्के । बलिदानं तु जनवरीमासस्य २६ दिनाङ्के । अनयोरेकं स्वातन्त्र्यदिनम् अपरं तु गणराज्यदिनम् इति कृत्वा वैशिष्ट्यम् आवहति । बहूनाम् अज्ञातं चास्ति इदं वैशिष्ट्यम् । आङ्ग्लेयानां सार्वभौमतां धिक्कृत्य समराय सज्जीभूतायाः कित्तूरुराज्ञ्याः जेन्नम्मायाः विश्वसनीयोऽनुयायी समासीद् एष रायण्णः । यदा तु आङ्ग्लेयानां वञ्चनानैपुण्येन चेन्नम्मा बन्दीभूता तदा असावेव धीराग्रणीः समरम् अनुवर्तयन् तेषु भीतिम् अक्षुण्णाम् अकरोत् ।

केवलं द्वात्रिंशतं वर्षाणि जीवितस्यास्य महच्चरितं सर्वेषां प्रेरणादायि । चेन्नम्मायाः सैन्यस्य नेतृत्वं वहन्नेष रायण्णः राष्ट्रभक्तानां महान्तं गणं सज्जमकरोत् । गेरिल्लानामके युद्धविशेषेऽपि निपुणोऽयं चेन्नम्मासैन्यस्य प्रथमे आङ्ग्लानां परिभावने महत् पात्रं निरवहत् । किन्तु यदा चेन्नम्मा बन्दीभूता ततः परम् आङ्ग्लेयानां दुष्कृत्यानि निर्मर्यादान्यासन् । निर्धनेभ्यः भूमेः अधिकस्य करस्य वा बलादादानं तेषां नित्यकर्म सञ्जातम् । किन्तु, तान् विरुद्ध्य स्थितोऽयं रायण्णो राष्ट्रभक्तानां महती चमूं निबबन्ध । निजेन गेरिल्लायुद्धेन आङ्ग्लेयान् तत्पक्षपातिनो भूस्वामिनश्च परिभाव्य तेभ्यो धनभूम्यादिकम् आदाय च पुनरपि दरिद्रेभ्यो वितरति स्म । अस्य निग्रहार्थम् आगता महती आङ्ग्लसेनापि पराजयैकफला संवृत्ता । किन्तु, किं कुर्यात् स दुर्दैवी यदा स्वजन एव शत्रुनिघ्नो भवति ! सत्यम् ! आङ्ग्लेयैः प्रलोभनेन वशीकृतः रायण्णस्य मातुल एव अस्य बन्धनम् अकारयत् । अन्ते च सः, १८३१, जनवरी २६ दिनाङ्के बेळगाविजनपदस्य नन्दगडग्रामे मृत्युस्तम्भम् आरोपितः । कस्तावदन्तिमऽभिलाषः ? इति आङ्ग्लेयैस्तदा पृष्टः सन् जगर्ज – ’पुनरपि भारत एव जन्म सम्प्राप्य एतं देशं पीडयत आङ्ग्लेयान् पराजयेय निवर्तयेय च । प्रतिगृहं शतशः सङ्गोळ्ळिरायण्णाः जन्म प्राप्नुयुः ।’ इति ।

रायण्णस्य मरनाद् अनन्तरं तस्य प्रियानुचरः कत्तिचन्नबसवण्णः तदन्त्यसंस्कारं प्रति वेषान्तरेण गत्वा तत्स्थाने वटम् आरोपयामास । तदधुना महावटवृक्षतां प्राप्य पवित्रस्थानं सञ्जातमस्ति । साम्प्रतमपि परःसहस्रा जनाः तत्र गत्वा तं वृक्षम् अर्चित्वा च रायण्णाय गौरवं समर्पयन्ति । तदीयाः वीरगाथाः बहुभिः जानपदगीतैरपि जेगीयन्ते ।

ह्यः तदीयं जन्मदिनम् । यद्यपि ह्य एव अस्मिन् विषये लेखः प्रकाश्यः आसीत् । किञ्च नाशकवम् ।

इमां लेखनमालिकाम् अपि अत्रैव उपसंहरन्नस्मि । यद्यपि आर्येण रामचन्द्रहेगडेवर्येण परुत् समग्रे मासे ये ३१ वीराः स्मारिताः ते सर्वेऽपि पुनः स्मार्या इति मया सङ्कल्पितमासीत् । किन्तु अनिवार्यैः कारणैः अत्रैव उपसंहरन्नस्मि, एषु दिवसेषु केचन विक्रमविभवाः समर्पितसर्वस्वाः राष्ट्रभक्ताश्च स्मृताः इति कृतकृत्यभावेन । भारताम्बार्पणमस्तु । सर्वेभ्यो धन्यवादाः ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment