Wednesday 9 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः ९. विदेशवासिनी भारतप्रणयिनी – मेडम् भिकाजि कामा ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः ९. विदेशवासिनी भारतप्रणयिनी – मेडम् भिकाजि कामा ।

’विदेशीयभूमौ इदम्प्रथमतया भारतध्वजारोहणकर्त्री’ इति कीर्तिम् आवहन्ती मेडम् कामा नैकैः कारणैः भारतीयस्वातन्त्र्यसङ्ग्रामे विशिष्टं स्थानं भजते । अस्या रक्तगतैवासीद् देशभक्तिः । तीव्रेण मारिका(Plague)रोगेण पीडितया तया बन्धूनाम् आग्रहम् ऊरीकृत्य लण्डन्नगरं प्रति गन्तव्यमापतितम् । रोगान्मुक्तौ प्राप्तायां तत्रैव स्वानि राष्ट्रजागराकार्याणि कर्तुम् उपचक्रमे सा । विदेश एव तत्रत्यै राष्ट्रभक्तैः सह सम्भूय भारतध्वजं निर्मितं तया । जर्मन्याः स्टट्गार्ट् इत्यत्र प्रवृत्ते अन्ताराष्ट्रीयसमाजवादिसम्मेलने भारतस्य प्रतिनिधित्वं वहन्ती सा भारतीयानां सङ्कष्टानि आङ्ग्लेयानां दुष्कृत्यानि च स्फुटं प्रास्तौत् । तत्रैव भारतराष्ट्रध्वजम् आरोह्य तं प्रति सर्वान् सगैरवान् अकरोत् । इत्थं कस्मिंश्चिद् विदेशे कस्याञ्चिद् अन्ताराष्ट्रीयसभायां भारतध्वजम् इदम्प्रथमतया आरोहितवतीयं मेडं कामा! जर्मन्याः सम्मेलनात् पश्चात् सा अमेरिकां यात्वा न्यूयार्क्-नगरे वार्ताहरेषु आङ्ग्लेयानां दुःशासनं व्यवृणोत् अखण्डयच्च । १९०८तमे वत्सरे लण्डन्नगरं प्रत्यागत्य भारतभवने कस्मिंश्चित् सदसि भाषमाणा ’आङ्ग्लेयैः प्रदीयमानं पदम् उन्नततमं स्याच्चेदपि नास्माभिरादेयम् । भारतमस्मदीयम् । स्वतन्त्रं जीवनं परिकल्पनीयम् ।’ इति उपदिदेश । अनेनोपदेशेन कुपितो ब्रिटिष्सर्वकारः तां निजदेशान्निर्गन्तुम् आदिश्य, तस्या भारतप्रवेशमपि निरुरोध । तदेयं प्यारिस्-नगरे प्राप्तस्थाना तत्रापि लब्धैः समानमनस्कैः सम्भूय ’वन्दे मातरम्’ इत्याख्यां पत्रिकां प्रारेभे । स्वातन्त्र्यवीरः सावर्करो यदा लण्डन्-नगरम् अगात् तदा राष्ट्रभक्तानां सङ्घटने तत्साहाय्यम् आचरद् एषा कामा । विदेशे स्थिताप्येषा भारते निरन्तरं प्रकृष्टप्रभावा चीना ईजिप्ट् इत्यादिषु देशान्तरेष्वपि प्रीत्यादरपात्रतां प्राप्नोत् । क्रान्तिपथगामिनां सर्वेषामेषा प्रेममयी स्वसा वात्सल्यमयी जननी चासीत् । अन्ते च, सेयं स्वाभिलाषानुसारेण भारतमागत्य, १९३६ आगस्ट् १३ दिनाङ्के पञ्चताम् अगमत् । चतुस्त्रिंशतं वर्षाणि भारतादन्यत्र तिष्ठन्त्या अपि अस्याः अशेषा प्रीतिः भारतैकविषया, प्रवृत्तिः स्वातन्त्र्यैकलक्ष्या, शक्तिः सङ्घटनैकनिष्ठा चासीत् ।

तामेनां वीरमातरं स्मरेम नमेम च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment