Wednesday 9 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः १०. राष्ट्रगुरुः पण्डितो मदनमोहनमालवीयः |


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः १०. राष्ट्रगुरुः पण्डितो मदनमोहनमालवीयः

भारतस्य स्वतन्त्र्यसङ्ग्रामे भव्यतानिर्माणे च पण्डितप्रवरस्य तत्रभवतो मदनमोहनमालवीयस्य पात्रं महत्तमम् । यथा महात्मा गान्धी राष्ट्रपितेति सम्मान्यते तथासौ राष्ट्रगुरुरिति सर्वत्र सम्मान्येत । भारतीयशिक्षणस्य अनुवर्तनाय एतत्संस्कृतिरक्षणाय च आसेतु आहिमालयं भक्षाम् अटित्वा काशीहिन्दूविश्वविद्यालयं प्रतिष्ठापयामास एष महाभागः । स्वातन्त्र्यसेनानीः कविः साहित्यकृत् विद्याप्रणयी भारतीयताचिन्तकश्चासौ मौढ्यादीनां दूरीकरणायापि यतमानः सन् सर्वत्र पण्डित इत्यव प्रथित आसीत् । साम्प्रतं सर्वतः प्रसृतं ’सत्यमेव जयते’ इति ध्येयवाक्यम् आदावनेनैव जनजीवने समानीतम् ।

१८५७ काले भारतसर्वकारेण कल्कत्ता मुम्बयी मद्रास् चैतेषु स्थानेषु विश्वविद्यालयाः प्रतिष्ठापिताः । किन्तु एते आङ्ग्लेयान् एव विश्वविद्यालयान् अनुसरन्ति स्म । अनेन आङ्ग्लेयानां भाषा संस्कृतिः आचारः – इत्यादिकमेव उत्कृष्टम्, भारतीयं सर्वं निकृष्टं चेति भावः सर्वत्र प्रवर्धते स्म । किञ्च भारतीयज्ञानाचारसंस्कृत्यादिषु बद्धादरोऽयं धीरः शिक्षणेऽप्येतेषाम् आवश्यकतां पश्यन् तदर्थं वाराणस्यां विश्वविद्यालयः प्रतिष्ठाप्यः इति सङ्कल्पं चकार । किन्तु तदर्थस्यार्थस्य कुतो लब्धिः ? धृतिमानसौ मालवीयः आकाश्मीरम् आकन्याकुमारि सञ्चचार, सर्वत्रैतन्महाकार्यम् उद्दिश्य भिक्षां ययाच च । एवं राष्ट्रं सञ्चार्य रूप्यकाणाम् एकां कोटिं चतुस्त्रिंशतं लक्षाणि च सङ्गृहीतवतः तस्य ’भिक्षुकसम्राट्’ इति बभूव नूतनं नामधेयम् । इत्थं महतोपक्रमेण १९१६तमे वत्सरे लब्धजन्मा तत्स्वप्नशिशुः बनारस्-हिन्दूविश्वविद्यालयो वर्षाणां शतकमपि समतीत्य अद्यापि भारतीयज्ञानपरम्परां नितमां परिवर्धयन्नस्ति । शिक्षणक्षेत्रस्य परिष्करणे अधिकं श्रद्दधानेन तेन स्वातन्त्र्यसङ्ग्रामः सामाजिकसमस्याः वार्तापत्रिकाः चेत्यादिष्वपि क्षेत्रेषु निरन्तरं व्यवसितम् । इत्थं विशिष्टैः कर्मभिः अजरामरतां यातोऽयं महात्मा १९४६तमे वर्षे दिवङ्गतः । एतं शिक्षारक्षकं सम्मानयितुमिच्छुः भारतसर्वकारः २०१४तमे वत्सरे ’भारतरत्न’प्रशस्तिं प्रदाय कृतार्थताम् अन्वभवत् । 

सोऽयं राष्ट्रगुरुरस्माकं स्मर्तव्यो नन्तव्यश्च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment