Saturday 5 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् लेखः ६. कर्णाटमातुः सुपुत्रः मैलारमहदेवः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ६. कर्णाटमातुः सुपुत्रः मैलारमहदेवः ।

स्वातन्त्र्यसङ्ग्रामस्य सर्वप्रथमादपि पदात् आरभ्य स्वातन्त्र्यप्राप्तिपर्यन्तम् अपि कर्णाटकेऽपि महता प्रमाणेन युद्धानि आन्दोलनानि च प्रवृत्तानि । एवंविधेषु कर्णाटयोद्धृषु अन्यतमो वर्तते हावेरीजनपदस्य मैलारमहदेवः, यो हि द्वात्रिंशे एव वयसि आङ्ग्लेयानां गोलिकाः सम्मुखीकृत्य प्राणान् अर्पयामास । अस्य माता बसम्मा अपि स्वातन्त्र्यान्दोलने प्रवृत्ता कारावासं प्राप्तवती आसीत् । इत्थं मातुः देशभक्तिः पुत्रे रक्तेनैव सङ्क्रान्ता स्यात् । अस्य महदेवस्य महामार्गः तस्मिन् काले असङ्ख्याकेभ्यो वीरेभ्यः स्फूर्तिप्रदम् आसीत् । सुविख्यातायां गान्धीवर्यस्य दाण्डीयात्रायां भागग्राहिषु कर्णाटकस्य एकमात्रं प्रतिनिधिः एषः । तदास्य वयः नवदश वर्षाणि । १९३०, मार्च् १२ दिनाङ्के  महात्मा गान्धीजीः स्वयं चितैः अष्टसप्तत्या सेनानीभिः सह सैन्धवसत्याग्रहार्थं साबरमतीतः दाण्डीयात्राम् आरभ्य, पञ्चविंशभिः दिनैः ३८५कि.मी. दूरं सञ्चर्य च यदा आङ्लेयशासनम् अभान्त्सीत्, तदा अयं महदेवोऽपि तद्गणस्याङ्गभूतः आसीत् । अनेन गान्धीवर्येण सह महदेवोऽपि षण्मासान् कारावासम् अनुबभूव । कारावासस्य समाप्तौ स्वस्थानम् आगतं तं सर्वेऽपि साभिमानं स्वागतीचक्रुः । १९३२-३३तमयोः वर्षयोः असहकारान्दोलने शासनभङ्गान्दोलने च भागो गृहीत इति हेतोः महदेवस्य पत्नी सिद्धम्मा अपि षण्मासान् कारायां निवासिता, ततः पश्चात् सा अहमदाबादं प्रति प्रेषिता च । एवम् एकस्मिन्नेव कुटुम्बे माता पुत्रः स्नुषा चैवं सर्वेऽपि स्वातन्त्र्यान्दोलने भागम् अग्रहीषुः कारावासम् अन्वभूवंश्चेत्येतदपि अत्रत्यानां सुदृढां राष्ट्रभक्तिम् आम्रेडयति । पञ्चषवारं कारावासे प्राप्तेऽपि अस्य धृतिर्मनागपि न विचलिता । समाजस्य समुन्नयनाय नानाविधानि कार्याणि कुर्वता तेन १९३७तमे वर्षे ग्रामसेवाश्रमः समारब्धः । ’भारतान्निष्क्रामत’ इत्यस्मिन् आन्दोलने धारवाडजनपदस्य दक्षिणभागस्य नेतृत्वम् ऊढमनेन । तस्म्न्नेव काले आङ्ग्लप्रशासनस्य कृषीवलेभ्यो बलात् करग्रहणम्, करम् अददत्सु क्रूरकृत्यानि च अविरतं प्रवर्तन्ते स्म । तदिदं क्रौर्यम् असहमानो महदेवः प्रशासनेन कृषकेभ्यो बलात् आहृतं करं प्रत्यानेतुं सहवर्तिभिः सह प्रयेते । अस्यां दिशि क्रान्तिमार्गमपि आश्रयन्नेषः तेषां प्रशासनं बहुधा शिथिलम् अकार्षीत् । अस्यामेव क्रियायां १९४३, एप्रिल् प्रथमे दिनाङ्के होसरित्तिस्थे करसंग्रहकेन्द्रे आक्रमणं कुर्वन् आङ्ग्लाधिकारिभिः सह प्रवृत्ते प्रधने प्राणान् अन्यजत् । तद्दिने अनेन सह तिरुकप्पमडिवाळरः वीरय्य-हिरेमठः – इत्येतावपि योद्धारौ प्राणत्यागम् अकुरुताम् ।  

एवम् आद्ये एव वयसि राष्ट्रार्थं प्राणत्यागं कृतवतः अस्य स्मरणार्थं हावेर्यां वीरसौधं निर्मीय गौरवभावं व्यञ्जितवत्यस्ति स्वतन्त्रा जनता ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment