Friday 4 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः ५ - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः ५. तरुणतमः प्राणार्पकः खुदिरामबोस् |


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ५. तरुणतमः प्राणार्पकः खुदिरामबोस्

स्वातन्त्र्यप्राप्तये क्रान्तिमार्गम् आश्रितवतां योद्धॄणाम् अन्यतमो वर्तते सुगृहीतनामधेयः खुदिरामः बोस् (०३/१२/१८८९ – ११/०८/१९०८) । स्वीये नवदशे एव वर्षे मृत्युस्तम्भम् आरूढः एषः तद्विधिना प्राणार्पकेषु यविष्ठः इति वैशिष्ट्यम् आवहति । यदासौ पाशम् (hanging) आप्नोत् तदा तद्वयः 18 वर्षाणि 8 मासाः 8 दिनानि

स्वातन्त्र्यसङ्ग्रामे भागग्राहिणां भारतीयानां विचित्राणि अत्यन्तघोराणि दण्डनानि कुर्वन् विकृतम् आनन्दम् अनुभवति स्म तदानीन्तनः आङ्ग्लेयन्यायाधीशः किङ्ग्स् फोर्ड् इत्याख्यः कल्कत्तायाम् भारतीयेषु तदीयं क्रौर्यं सीमातीतम् आसीत् तान्येतानि क्रूरचेष्टितानि उन्मूलनीयानीति निश्चित्य खुदिरामः तं हन्तुं प्रायतत किन्तु दैवेन रक्षितोऽभवत् किङ्ग्स् फोर्ड् तथापि तत्प्रकरणे खुदिरामम् अपराधिनं निर्णीय तं मृत्युस्तम्भारोपणरूपेण दण्डेन योजयामासुः

अस्मत्स्वातन्त्र्यसङ्ग्रामे अस्य प्रसङ्गस्य प्रभावो महान् वर्तते आङ्ग्लेयानाम् अतिशयितम् अवलेपं शतच्छिद्रं कृतवान् आसीत् ऊनविंशतिवर्षीयोऽयं युववीरः भारतीयस्वातन्त्र्यसङ्ग्रामे इदम्प्रथमतया बाम्ब्-प्रयोगः अनेनैव विहितः इत्यपि विशेषो विद्यतेऽस्य! अनेन प्रथमतया आङ्ग्लेयसर्वकारः भयेन परिचायितः ये आङ्ग्लेयाः तावत्पर्यन्तं भारतीयान् तृणाय मन्यमानाः दृप्यन्ति स्म, तैः तेषामेव भारतीयानां (क्रान्तिमार्गगानां) विश्वरूपं व्यलोकि १९०८तमे वर्षे आगस्ट्मासस्य एकादशे दिनाङ्के यदा खुदिरामबोस् मृत्युपाशम् आरुह्य भारताम्बायाः चरणकमलयोः स्वं समर्पयामास, तदा तदानने स्निद्धो हासः सुप्रतिष्ठित एवासीत्

सोऽयं महान् देशभक्तः स्मर्तव्यो नन्तव्यश्च   

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment